Original

द्रौणिद्वैपायनादीनां शापाश्चान्योन्यकारिताः ।तोयकर्मणि सर्वेषां राज्ञामुदकदानिके ॥ १८७ ॥

Segmented

द्रौणि-द्वैपायन-आदीनाम् शापाः च अन्योन्य-कारिताः तोयकर्मणि सर्वेषाम् राज्ञाम् उदकदानिके

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,comp=y
द्वैपायन द्वैपायन pos=n,comp=y
आदीनाम् आदि pos=n,g=m,c=6,n=p
शापाः शाप pos=n,g=m,c=1,n=p
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
कारिताः कारय् pos=va,g=m,c=1,n=p,f=part
तोयकर्मणि तोयकर्मन् pos=n,g=n,c=7,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
उदकदानिके उदकदानिक pos=a,g=n,c=7,n=s