Original

मैवमित्यब्रवीत्कृष्णः शमयंस्तस्य तद्वचः ।यत्रास्त्रमस्त्रेण च तच्छमयामास फाल्गुनः ॥ १८६ ॥

Segmented

मा एवम् इति अब्रवीत् कृष्णः शमयन् तस्य तद् वचः यत्र अस्त्रम् अस्त्रेण च तत् शमयामास फाल्गुनः

Analysis

Word Lemma Parse
मा मा pos=i
एवम् एवम् pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
शमयन् शमय् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
यत्र यत्र pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
शमयामास शमय् pos=v,p=3,n=s,l=lit
फाल्गुनः फाल्गुन pos=n,g=m,c=1,n=s