Original

भीमसेनभयाद्यत्र दैवेनाभिप्रचोदितः ।अपाण्डवायेति रुषा द्रौणिरस्त्रमवासृजत् ॥ १८५ ॥

Segmented

भीमसेन-भयात् यत्र दैवेन अभिप्रचोदितः अपाण्डवाय इति रुषा द्रौणिः अस्त्रम् अवासृजत्

Analysis

Word Lemma Parse
भीमसेन भीमसेन pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
यत्र यत्र pos=i
दैवेन दैव pos=n,g=n,c=3,n=s
अभिप्रचोदितः अभिप्रचोदय् pos=va,g=m,c=1,n=s,f=part
अपाण्डवाय अपाण्डव pos=a,g=m,c=4,n=s
इति इति pos=i
रुषा रुष् pos=n,g=f,c=3,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अवासृजत् अवसृज् pos=v,p=3,n=s,l=lan