Original

द्रौपदीवचनाद्यत्र भीमो भीमपराक्रमः ।अन्वधावत संक्रुद्धो भारद्वाजं गुरोः सुतम् ॥ १८४ ॥

Segmented

द्रौपदी-वचनात् यत्र भीमो भीम-पराक्रमः संक्रुद्धो भारद्वाजम् गुरोः सुतम्

Analysis

Word Lemma Parse
द्रौपदी द्रौपदी pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
यत्र यत्र pos=i
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भारद्वाजम् भारद्वाज pos=n,g=m,c=2,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s