Original

यत्रामुच्यन्त पार्थास्ते पञ्च कृष्णबलाश्रयात् ।सात्यकिश्च महेष्वासः शेषाश्च निधनं गताः ॥ १८२ ॥

Segmented

यत्र अमुच्यन्त पार्थाः ते पञ्च कृष्ण-बल-आश्रयात् सात्यकिः च महा-इष्वासः शेषाः च निधनम् गताः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अमुच्यन्त मुच् pos=v,p=3,n=p,l=lan
पार्थाः पार्थ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,comp=y
बल बल pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
शेषाः शेष pos=n,g=m,c=1,n=p
pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part