Original

प्रसुप्तान्निशि विश्वस्तान्यत्र ते पुरुषर्षभाः ।पाञ्चालान्सपरीवाराञ्जघ्नुर्द्रौणिपुरोगमाः ॥ १८१ ॥

Segmented

प्रसुप्तान् निशि विश्वस्तान् यत्र ते पुरुष-ऋषभाः पाञ्चालान् स परीवारान् जघ्नुः द्रौणि-पुरोगमाः

Analysis

Word Lemma Parse
प्रसुप्तान् प्रस्वप् pos=va,g=m,c=2,n=p,f=part
निशि निश् pos=n,g=f,c=7,n=s
विश्वस्तान् विश्वस् pos=va,g=m,c=2,n=p,f=part
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
परीवारान् परीवार pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
द्रौणि द्रौणि pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p