Original

प्रतिजज्ञे दृढक्रोधो द्रौणिर्यत्र महारथः ।अहत्वा सर्वपाञ्चालान्धृष्टद्युम्नपुरोगमान् ।पाण्डवांश्च सहामात्यान्न विमोक्ष्यामि दंशनम् ॥ १८० ॥

Segmented

प्रतिजज्ञे दृढ-क्रोधः द्रौणिः यत्र महा-रथः अहत्वा सर्व-पाञ्चालान् धृष्टद्युम्न-पुरोगमान् पाण्डवान् च सहामात्यान् न विमोक्ष्यामि दंशनम्

Analysis

Word Lemma Parse
प्रतिजज्ञे प्रतिज्ञा pos=v,p=3,n=s,l=lit
दृढ दृढ pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अहत्वा अहत्वा pos=i
सर्व सर्व pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
pos=i
सहामात्यान् सहामात्य pos=a,g=m,c=2,n=p
pos=i
विमोक्ष्यामि विमुच् pos=v,p=1,n=s,l=lrt
दंशनम् दंशन pos=n,g=n,c=2,n=s