Original

चमूस्तु पृतनास्तिस्रस्तिस्रश्चम्वस्त्वनीकिनी ।अनीकिनीं दशगुणां प्राहुरक्षौहिणीं बुधाः ॥ १८ ॥

Segmented

चमूः तु पृतनास् तिस्रस् तिस्रः चम्वस् तु अनीकिनी अनीकिनीम् दश-गुणाम् प्राहुः अक्षौहिणीम् बुधाः

Analysis

Word Lemma Parse
चमूः चमू pos=n,g=f,c=1,n=s
तु तु pos=i
पृतनास् पृतना pos=n,g=f,c=1,n=p
तिस्रस् त्रि pos=n,g=f,c=1,n=p
तिस्रः त्रि pos=n,g=f,c=1,n=p
चम्वस् चमू pos=n,g=f,c=1,n=p
तु तु pos=i
अनीकिनी अनीकिनी pos=n,g=f,c=1,n=s
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
दश दशन् pos=n,comp=y
गुणाम् गुण pos=n,g=f,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
बुधाः बुध pos=n,g=m,c=1,n=p