Original

व्यपयातेषु पार्थेषु त्रयस्तेऽभ्याययू रथाः ।कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिरोक्षिताः ॥ १७९ ॥

Segmented

व्यपयातेषु पार्थेषु त्रयः ते ऽभ्याययू रथाः कृतवर्मा कृपो द्रौणिः सायाह्ने रुधिर-उक्षिताः

Analysis

Word Lemma Parse
व्यपयातेषु व्यपया pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽभ्याययू अभ्याया pos=v,p=3,n=p,l=lit
रथाः रथ pos=n,g=m,c=1,n=p
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृपो कृप pos=n,g=m,c=1,n=s
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
रुधिर रुधिर pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part