Original

अतः परं प्रवक्ष्यामि सौप्तिकं पर्व दारुणम् ।भग्नोरुं यत्र राजानं दुर्योधनममर्षणम् ॥ १७८ ॥

Segmented

अतः परम् प्रवक्ष्यामि सौप्तिकम् पर्व दारुणम् भग्न-ऊरुम् यत्र राजानम् दुर्योधनम् अमर्षणम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
सौप्तिकम् सौप्तिक pos=n,g=n,c=2,n=s
पर्व पर्वन् pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
भग्न भञ्ज् pos=va,comp=y,f=part
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s