Original

संख्याता बहुवृत्तान्ताः श्लोकाग्रं चात्र शस्यते ।त्रीणि श्लोकसहस्राणि द्वे शते विंशतिस्तथा ।मुनिना संप्रणीतानि कौरवाणां यशोभृताम् ॥ १७७ ॥

Segmented

संख्याता बहु-वृत्तान्ताः श्लोक-अग्रम् च अत्र शस्यते त्रीणि श्लोक-सहस्राणि द्वे शते विंशतिः तथा मुनिना सम्प्रणीतानि कौरवाणाम् यशः-भृताम्

Analysis

Word Lemma Parse
संख्याता संख्या pos=va,g=m,c=1,n=p,f=part
बहु बहु pos=a,comp=y
वृत्तान्ताः वृत्तान्त pos=n,g=m,c=1,n=p
श्लोक श्लोक pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
शस्यते शंस् pos=v,p=3,n=s,l=lat
त्रीणि त्रि pos=n,g=n,c=1,n=p
श्लोक श्लोक pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
शते शत pos=n,g=n,c=1,n=d
विंशतिः विंशति pos=n,g=f,c=1,n=s
तथा तथा pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
सम्प्रणीतानि सम्प्रणी pos=va,g=n,c=1,n=p,f=part
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
यशः यशस् pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p