Original

शल्यस्य निधनं चात्र धर्मराजान्महारथात् ।गदायुद्धं तु तुमुलमत्रैव परिकीर्तितम् ।सरस्वत्याश्च तीर्थानां पुण्यता परिकीर्तिता ॥ १७५ ॥

Segmented

शल्यस्य निधनम् च अत्र धर्मराजान् महा-रथात् गदा-युद्धम् तु तुमुलम् अत्र एव परिकीर्तितम् सरस्वत्याः च तीर्थानाम् पुण्य-ता परिकीर्तिता

Analysis

Word Lemma Parse
शल्यस्य शल्य pos=n,g=m,c=6,n=s
निधनम् निधन pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
धर्मराजान् धर्मराज pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
गदा गदा pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तु तु pos=i
तुमुलम् तुमुल pos=a,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
परिकीर्तितम् परिकीर्तय् pos=va,g=n,c=1,n=s,f=part
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
pos=i
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
पुण्य पुण्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
परिकीर्तिता परिकीर्तय् pos=va,g=f,c=1,n=s,f=part