Original

अष्टमं पर्व निर्दिष्टमेतद्भारतचिन्तकैः ।एकोनसप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि ।चत्वार्येव सहस्राणि नव श्लोकशतानि च ॥ १७२ ॥

Segmented

अष्टमम् पर्व निर्दिष्टम् एतद् भारत-चिन्तकैः एकोन-सप्ततिः प्रोक्ता अध्यायाः कर्णपर्वणि चत्वारि एव सहस्राणि नव श्लोक-शतानि च

Analysis

Word Lemma Parse
अष्टमम् अष्टम pos=a,g=n,c=1,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
भारत भारत pos=n,comp=y
चिन्तकैः चिन्तक pos=a,g=m,c=3,n=p
एकोन एकोन pos=a,comp=y
सप्ततिः सप्तति pos=n,g=f,c=1,n=s
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
कर्णपर्वणि कर्णपर्वन् pos=n,g=n,c=7,n=s
चत्वारि चतुर् pos=n,g=n,c=1,n=p
एव एव pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
श्लोक श्लोक pos=n,comp=y
शतानि शत pos=n,g=n,c=1,n=p
pos=i