Original

अन्योन्यं प्रति च क्रोधो युधिष्ठिरकिरीटिनोः ।द्वैरथे यत्र पार्थेन हतः कर्णो महारथः ॥ १७१ ॥

Segmented

अन्योन्यम् प्रति च क्रोधो युधिष्ठिर-किरीटिन् द्वैरथे यत्र पार्थेन हतः कर्णो महा-रथः

Analysis

Word Lemma Parse
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
pos=i
क्रोधो क्रोध pos=n,g=m,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,comp=y
किरीटिन् किरीटिन् pos=n,g=m,c=6,n=d
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s