Original

प्रयाणे परुषश्चात्र संवादः कर्णशल्ययोः ।हंसकाकीयमाख्यानमत्रैवाक्षेपसंहितम् ॥ १७० ॥

Segmented

प्रयाणे परुषः च अत्र संवादः कर्ण-शल्ययोः हंसकाकीयम् आख्यानम् अत्र एव आक्षेप-संहितम्

Analysis

Word Lemma Parse
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
परुषः परुष pos=a,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
संवादः संवाद pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
शल्ययोः शल्य pos=n,g=m,c=6,n=d
हंसकाकीयम् हंसकाकीय pos=a,g=n,c=1,n=s
आख्यानम् आख्यान pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
एव एव pos=i
आक्षेप आक्षेप pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part