Original

अतः परं कर्णपर्व प्रोच्यते परमाद्भुतम् ।सारथ्ये विनियोगश्च मद्रराजस्य धीमतः ।आख्यातं यत्र पौराणं त्रिपुरस्य निपातनम् ॥ १६९ ॥

Segmented

अतः परम् कर्णपर्व प्रोच्यते परम-अद्भुतम् सारथ्ये विनियोगः च मद्र-राजस्य धीमतः आख्यातम् यत्र पौराणम् त्रिपुरस्य निपातनम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
कर्णपर्व कर्णपर्वन् pos=n,g=n,c=1,n=s
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
सारथ्ये सारथ्य pos=n,g=n,c=7,n=s
विनियोगः विनियोग pos=n,g=m,c=1,n=s
pos=i
मद्र मद्र pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
पौराणम् पौराण pos=a,g=n,c=1,n=s
त्रिपुरस्य त्रिपुर pos=n,g=n,c=6,n=s
निपातनम् निपातन pos=n,g=n,c=1,n=s