Original

श्लोका नव तथैवात्र संख्यातास्तत्त्वदर्शिना ।पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि ॥ १६८ ॥

Segmented

श्लोका नव तथा एव अत्र संख्याताः तत्त्व-दर्शिना पाराशर्येण मुनिना संचिन्त्य द्रोणपर्वणि

Analysis

Word Lemma Parse
श्लोका श्लोक pos=n,g=m,c=1,n=p
नव नवन् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अत्र अत्र pos=i
संख्याताः संख्या pos=va,g=m,c=1,n=p,f=part
तत्त्व तत्त्व pos=n,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s
पाराशर्येण पाराशर्य pos=n,g=m,c=3,n=s
मुनिना मुनि pos=n,g=m,c=3,n=s
संचिन्त्य संचिन्तय् pos=vi
द्रोणपर्वणि द्रोणपर्वन् pos=n,g=n,c=7,n=s