Original

अध्यायानां शतं प्रोक्तमध्यायाः सप्ततिस्तथा ।अष्टौ श्लोकसहस्राणि तथा नव शतानि च ॥ १६७ ॥

Segmented

अध्यायानाम् शतम् प्रोक्तम् अध्यायाः सप्ततिः तथा अष्टौ श्लोक-सहस्राणि तथा नव शतानि च

Analysis

Word Lemma Parse
अध्यायानाम् अध्याय pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
सप्ततिः सप्तति pos=n,g=f,c=1,n=s
तथा तथा pos=i
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
श्लोक श्लोक pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तथा तथा pos=i
नव नवन् pos=n,g=n,c=1,n=s
शतानि शत pos=n,g=n,c=1,n=p
pos=i