Original

सप्तमं भारते पर्व महदेतदुदाहृतम् ।अत्र ते पृथिवीपालाः प्रायशो निधनं गताः ।द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुषर्षभाः ॥ १६६ ॥

Segmented

सप्तमम् भारते पर्व महद् एतद् उदाहृतम् अत्र ते पृथिवी-पालाः प्रायशो निधनम् गताः द्रोणपर्वणि ये शूरा निर्दिष्टाः पुरुष-ऋषभाः

Analysis

Word Lemma Parse
सप्तमम् सप्तम pos=a,g=n,c=1,n=s
भारते भारत pos=n,g=n,c=7,n=s
पर्व पर्वन् pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
अत्र अत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
प्रायशो प्रायशस् pos=i
निधनम् निधन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
द्रोणपर्वणि द्रोणपर्वन् pos=n,g=n,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
निर्दिष्टाः निर्दिश् pos=va,g=m,c=1,n=p,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p