Original

अश्वत्थामापि चात्रैव द्रोणे युधि निपातिते ।अस्त्रं प्रादुश्चकारोग्रं नारायणममर्षितः ॥ १६५ ॥

Segmented

अश्वत्थामा अपि च अत्र एव द्रोणे युधि निपातिते अस्त्रम् प्रादुश्चकार उग्रम् नारायणम् अमर्षितः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
अत्र अत्र pos=i
एव एव pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
युधि युध् pos=n,g=f,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रादुश्चकार प्रादुष्कृ pos=v,p=3,n=s,l=lit
उग्रम् उग्र pos=a,g=n,c=2,n=s
नारायणम् नारायण pos=a,g=n,c=2,n=s
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s