Original

अलम्बुसः श्रुतायुश्च जलसंधश्च वीर्यवान् ।सौमदत्तिर्विराटश्च द्रुपदश्च महारथः ।घटोत्कचादयश्चान्ये निहता द्रोणपर्वणि ॥ १६४ ॥

Segmented

अलम्बुसः श्रुतायुः च जलसंधः च वीर्यवान् सौमदत्तिः विराटः च द्रुपदः च महा-रथः घटोत्कच-आदयः च अन्ये निहता द्रोणपर्वणि

Analysis

Word Lemma Parse
अलम्बुसः अलम्बुष pos=n,g=m,c=1,n=s
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
pos=i
जलसंधः जलसंध pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
विराटः विराट pos=n,g=m,c=1,n=s
pos=i
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
घटोत्कच घटोत्कच pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
द्रोणपर्वणि द्रोणपर्वन् pos=n,g=n,c=7,n=s