Original

हतेऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे ।अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ।संशप्तकावशेषं च कृतं निःशेषमाहवे ॥ १६३ ॥

Segmented

हते ऽभिमन्यौ क्रुद्धेन यत्र पार्थेन संयुगे अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः संशप्तक-अवशेषम् च कृतम् निःशेषम् आहवे

Analysis

Word Lemma Parse
हते हन् pos=va,g=m,c=7,n=s,f=part
ऽभिमन्यौ अभिमन्यु pos=n,g=m,c=7,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
यत्र यत्र pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
अक्षौहिणीः अक्षौहिणी pos=n,g=f,c=2,n=p
सप्त सप्तन् pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
हतो हन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
अवशेषम् अवशेष pos=n,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
निःशेषम् निःशेष pos=a,g=n,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s