Original

यत्राभिमन्युं बहवो जघ्नुर्लोकमहारथाः ।जयद्रथमुखा बालं शूरमप्राप्तयौवनम् ॥ १६२ ॥

Segmented

यत्र अभिमन्युम् बहवो जघ्नुः लोक-महा-रथाः जयद्रथ-मुखाः बालम् शूरम् अप्राप्त-यौवनम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
बहवो बहु pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
लोक लोक pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
जयद्रथ जयद्रथ pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
बालम् बाल pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
अप्राप्त अप्राप्त pos=a,comp=y
यौवनम् यौवन pos=n,g=m,c=2,n=s