Original

भगदत्तो महाराजो यत्र शक्रसमो युधि ।सुप्रतीकेन नागेन सह शस्तः किरीटिना ॥ १६१ ॥

Segmented

भगदत्तो महा-राजः यत्र शक्र-समः युधि सुप्रतीकेन नागेन सह शस्तः

Analysis

Word Lemma Parse
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
सुप्रतीकेन सुप्रतीक pos=n,g=m,c=3,n=s
नागेन नाग pos=n,g=m,c=3,n=s
सह सह pos=i
शस्तः किरीटिन् pos=n,g=m,c=3,n=s