Original

द्रोणपर्व ततश्चित्रं बहुवृत्तान्तमुच्यते ।यत्र संशप्तकाः पार्थमपनिन्यू रणाजिरात् ॥ १६० ॥

Segmented

द्रोणपर्व ततस् चित्रम् बहु-वृत्तान्तम् उच्यते यत्र संशप्तकाः पार्थम् अपनिन्यू रण-अजिरात्

Analysis

Word Lemma Parse
द्रोणपर्व द्रोणपर्वन् pos=n,g=n,c=1,n=s
ततस् ततस् pos=i
चित्रम् चित्र pos=a,g=n,c=1,n=s
बहु बहु pos=a,comp=y
वृत्तान्तम् वृत्तान्त pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
संशप्तकाः संशप्तक pos=n,g=m,c=1,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अपनिन्यू अपनी pos=v,p=3,n=p,l=lit
रण रण pos=n,comp=y
अजिरात् अजिर pos=n,g=n,c=5,n=s