Original

पत्तिं तु त्रिगुणामेतामाहुः सेनामुखं बुधाः ।त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ १६ ॥

Segmented

पत्तिम् तु त्रिगुणाम् एताम् आहुः सेनामुखम् बुधाः त्रीणि सेनामुखानि एकः गुल्म इति अभिधीयते

Analysis

Word Lemma Parse
पत्तिम् पत्ति pos=n,g=m,c=2,n=s
तु तु pos=i
त्रिगुणाम् त्रिगुण pos=a,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
सेनामुखम् सेनामुख pos=n,g=n,c=2,n=s
बुधाः बुध pos=n,g=m,c=1,n=p
त्रीणि त्रि pos=n,g=n,c=1,n=p
सेनामुखानि सेनामुख pos=n,g=n,c=1,n=p
एकः एक pos=n,g=m,c=1,n=s
गुल्म गुल्म pos=n,g=m,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat