Original

पञ्च श्लोकसहस्राणि संख्ययाष्टौ शतानि च ।श्लोकाश्च चतुराशीतिः पर्वण्यस्मिन्प्रकीर्तिताः ।व्यासेन वेदविदुषा संख्याता भीष्मपर्वणि ॥ १५९ ॥

Segmented

पञ्च श्लोक-सहस्राणि सङ्ख्यया अष्टौ शतानि च श्लोकाः च चतुर-अशीतिः पर्वणि अस्मिन् प्रकीर्तिताः व्यासेन वेद-विदुषा संख्याता भीष्मपर्वणि

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
श्लोक श्लोक pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सङ्ख्यया संख्या pos=n,g=f,c=3,n=s
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
pos=i
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
pos=i
चतुर चतुर pos=a,comp=y
अशीतिः अशीति pos=n,g=f,c=1,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
प्रकीर्तिताः प्रकीर्तय् pos=va,g=m,c=1,n=p,f=part
व्यासेन व्यास pos=n,g=m,c=3,n=s
वेद वेद pos=n,comp=y
विदुषा विद्वस् pos=a,g=m,c=3,n=s
संख्याता संख्या pos=va,g=m,c=1,n=p,f=part
भीष्मपर्वणि भीष्मपर्वन् pos=n,g=n,c=7,n=s