Original

यत्र युद्धमभूद्घोरं दशाहान्यतिदारुणम् ।यत्र यौधिष्ठिरं सैन्यं विषादमगमत्परम् ॥ १५५ ॥

Segmented

यत्र युद्धम् अभूद् घोरम् दश-अहानि अति दारुणम् यत्र यौधिष्ठिरम् सैन्यम् विषादम् अगमत् परम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
घोरम् घोर pos=a,g=n,c=2,n=s
दश दशन् pos=n,comp=y
अहानि अह pos=n,g=n,c=2,n=p
अति अति pos=i
दारुणम् दारुण pos=a,g=n,c=1,n=s
यत्र यत्र pos=i
यौधिष्ठिरम् यौधिष्ठिर pos=a,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s