Original

श्लोकाश्च नवतिः प्रोक्तास्तथैवाष्टौ महात्मना ।व्यासेनोदारमतिना पर्वण्यस्मिंस्तपोधनाः ॥ १५३ ॥

Segmented

श्लोकाः च नवतिः प्रोक्ताः तथा एव अष्टौ महात्मना व्यासेन उदार-मति पर्वणि अस्मिन् तपोधनाः

Analysis

Word Lemma Parse
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
pos=i
नवतिः नवति pos=n,g=f,c=1,n=s
प्रोक्ताः प्रवच् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
महात्मना महात्मन् pos=a,g=m,c=3,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
उदार उदार pos=a,comp=y
मति मति pos=n,g=m,c=3,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
तपोधनाः तपोधन pos=a,g=m,c=8,n=p