Original

अध्यायाः संख्यया त्वत्र षडशीतिशतं स्मृतम् ।श्लोकानां षट्सहस्राणि तावन्त्येव शतानि च ॥ १५२ ॥

Segmented

अध्यायाः संख्यया तु अत्र षडशीति-शतम् स्मृतम् श्लोकानाम् षट् सहस्राणि तावन्ति एव शतानि च

Analysis

Word Lemma Parse
अध्यायाः अध्याय pos=n,g=m,c=1,n=p
संख्यया संख्या pos=n,g=f,c=3,n=s
तु तु pos=i
अत्र अत्र pos=i
षडशीति षडशीति pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
षट् षष् pos=n,g=m,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तावन्ति तावत् pos=a,g=n,c=1,n=p
एव एव pos=i
शतानि शत pos=n,g=n,c=1,n=p
pos=i