Original

यत्र राज्ञा उलूकस्य प्रेषणं पाण्डवान्प्रति ।श्वोभाविनि महायुद्धे दूत्येन क्रूरवादिना ।रथातिरथसंख्यानमम्बोपाख्यानमेव च ॥ १५० ॥

Segmented

यत्र राज्ञा उलूकस्य प्रेषणम् पाण्डवान् प्रति श्वस् भाविन् महा-युद्धे दूत्येन क्रूर-वादिना रथ-अतिरथ-संख्यानम् अम्बा-उपाख्यानम् एव च

Analysis

Word Lemma Parse
यत्र यत्र pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
उलूकस्य उलूक pos=n,g=m,c=6,n=s
प्रेषणम् प्रेषण pos=n,g=n,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
श्वस् श्वस् pos=i
भाविन् भाविन् pos=a,g=n,c=7,n=s
महा महत् pos=a,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
दूत्येन दूत्य pos=n,g=n,c=3,n=s
क्रूर क्रूर pos=a,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
अतिरथ अतिरथ pos=n,comp=y
संख्यानम् संख्यान pos=n,g=n,c=1,n=s
अम्बा अम्बा pos=n,comp=y
उपाख्यानम् उपाख्यान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i