Original

सूत उवाच ।एको रथो गजश्चैको नराः पञ्च पदातयः ।त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ १५ ॥

Segmented

सूत उवाच एको रथो गजः च एकः नराः पञ्च पदातयः त्रयः च तुरगाः तज्ज्ञैः पत्तिः इति अभिधीयते

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एको एक pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
गजः गज pos=n,g=m,c=1,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
नराः नर pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पदातयः पदाति pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
pos=i
तुरगाः तुरग pos=n,g=m,c=1,n=p
तज्ज्ञैः तज्ज्ञ pos=a,g=m,c=3,n=p
पत्तिः पत्ति pos=n,g=m,c=1,n=s
इति इति pos=i
अभिधीयते अभिधा pos=v,p=3,n=s,l=lat