Original

ततश्चाप्यभिनिर्यात्रा रथाश्वनरदन्तिनाम् ।नगराद्धास्तिनपुराद्बलसंख्यानमेव च ॥ १४९ ॥

Segmented

ततस् च अपि अभिनिर्यातृ रथ-अश्व-नर-दन्तिन् नगरात् हास्तिनपुरात् बल-संख्यानम् एव च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
pos=i
अपि अपि pos=i
अभिनिर्यातृ अभिनिर्यातृ pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
दन्तिन् दन्तिन् pos=n,g=m,c=6,n=p
नगरात् नगर pos=n,g=n,c=5,n=s
हास्तिनपुरात् हास्तिनपुर pos=n,g=n,c=5,n=s
बल बल pos=n,comp=y
संख्यानम् संख्यान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i