Original

रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः ।उपायपूर्वं शौण्डीर्यात्प्रत्याख्यातश्च तेन सः ॥ १४८ ॥

Segmented

रथम् आरोप्य कृष्णेन यत्र कर्णो ऽनुमन्त्रितः उपाय-पूर्वम् शौण्डीर्यात् प्रत्याख्यातः च तेन सः

Analysis

Word Lemma Parse
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽनुमन्त्रितः अनुमन्त्रय् pos=va,g=m,c=1,n=s,f=part
उपाय उपाय pos=n,comp=y
पूर्वम् पूर्वम् pos=i
शौण्डीर्यात् शौण्डीर्य pos=n,g=n,c=5,n=s
प्रत्याख्यातः प्रत्याख्या pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s