Original

प्रत्याख्यानं च कृष्णस्य राज्ञा दुर्योधनेन वै ।शमार्थं याचमानस्य पक्षयोरुभयोर्हितम् ॥ १४६ ॥

Segmented

प्रत्याख्यानम् च कृष्णस्य राज्ञा दुर्योधनेन वै शम-अर्थम् याचमानस्य पक्षयोः उभयोः हितम्

Analysis

Word Lemma Parse
प्रत्याख्यानम् प्रत्याख्यान pos=n,g=n,c=1,n=s
pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
वै वै pos=i
शम शम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
याचमानस्य याच् pos=va,g=m,c=6,n=s,f=part
पक्षयोः पक्ष pos=n,g=m,c=7,n=d
उभयोः उभय pos=a,g=m,c=7,n=d
हितम् हित pos=a,g=n,c=2,n=s