Original

यत्र कृष्णो दयापन्नः संधिमिच्छन्महायशाः ।स्वयमागाच्छमं कर्तुं नगरं नागसाह्वयम् ॥ १४५ ॥

Segmented

यत्र कृष्णो दया-आपन्नः संधिम् इच्छन् महा-यशाः स्वयम् आगात् शमम् कर्तुम् नगरम् नागसाह्वयम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
दया दया pos=n,comp=y
आपन्नः आपद् pos=va,g=m,c=1,n=s,f=part
संधिम् संधि pos=n,g=m,c=2,n=s
इच्छन् इष् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
आगात् आगा pos=v,p=3,n=s,l=lun
शमम् शम pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
नागसाह्वयम् नागसाह्वय pos=n,g=n,c=2,n=s