Original

प्रभाते राजसमितौ संजयो यत्र चाभिभोः ।ऐकात्म्यं वासुदेवस्य प्रोक्तवानर्जुनस्य च ॥ १४४ ॥

Segmented

प्रभाते राज-समितौ संजयो यत्र ऐकात्म्यम् वासुदेवस्य प्रोक्तवान् अर्जुनस्य च

Analysis

Word Lemma Parse
प्रभाते प्रभात pos=n,g=n,c=7,n=s
राज राजन् pos=n,comp=y
समितौ समिति pos=n,g=f,c=7,n=s
संजयो संजय pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
ऐकात्म्यम् ऐकात्म्य pos=n,g=n,c=2,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
प्रोक्तवान् प्रवच् pos=va,g=m,c=1,n=s,f=part
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
pos=i