Original

तथा सनत्सुजातेन यत्राध्यात्ममनुत्तमम् ।मनस्तापान्वितो राजा श्रावितः शोकलालसः ॥ १४३ ॥

Segmented

तथा सनत्सुजातेन यत्र अध्यात्मम् अनुत्तमम् मनः-ताप-अन्वितः राजा श्रावितः शोक-लालसः

Analysis

Word Lemma Parse
तथा तथा pos=i
सनत्सुजातेन सनत्सुजात pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
अध्यात्मम् अध्यात्म pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
मनः मनस् pos=n,comp=y
ताप ताप pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रावितः श्रावय् pos=va,g=m,c=1,n=s,f=part
शोक शोक pos=n,comp=y
लालसः लालस pos=a,g=m,c=1,n=s