Original

विदुरो यत्र वाक्यानि विचित्राणि हितानि च ।श्रावयामास राजानं धृतराष्ट्रं मनीषिणम् ॥ १४२ ॥

Segmented

विदुरो यत्र वाक्यानि विचित्राणि हितानि च श्रावयामास राजानम् धृतराष्ट्रम् मनीषिणम्

Analysis

Word Lemma Parse
विदुरो विदुर pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
हितानि हित pos=a,g=n,c=2,n=p
pos=i
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
राजानम् राजन् pos=n,g=m,c=2,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s