Original

श्रुत्वा च पाण्डवान्यत्र वासुदेवपुरोगमान् ।प्रजागरः संप्रजज्ञे धृतराष्ट्रस्य चिन्तया ॥ १४१ ॥

Segmented

श्रुत्वा च पाण्डवान् यत्र वासुदेव-पुरोगमान् प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
यत्र यत्र pos=i
वासुदेव वासुदेव pos=n,comp=y
पुरोगमान् पुरोगम pos=a,g=m,c=2,n=p
प्रजागरः प्रजागर pos=n,g=m,c=1,n=s
सम्प्रजज्ञे सम्प्रजन् pos=v,p=3,n=s,l=lit
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
चिन्तया चिन्ता pos=n,g=f,c=3,n=s