Original

संजयं प्रेषयामास शमार्थं पाण्डवान्प्रति ।यत्र दूतं महाराजो धृतराष्ट्रः प्रतापवान् ॥ १४० ॥

Segmented

संजयम् प्रेषयामास शम-अर्थम् पाण्डवान् प्रति यत्र दूतम् महा-राजः धृतराष्ट्रः प्रतापवान्

Analysis

Word Lemma Parse
संजयम् संजय pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
शम शम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
यत्र यत्र pos=i
दूतम् दूत pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s