Original

अक्षौहिण्याः परीमाणं रथाश्वनरदन्तिनाम् ।यथावच्चैव नो ब्रूहि सर्वं हि विदितं तव ॥ १४ ॥

Segmented

अक्षौहिण्याः परीमाणम् रथ-अश्व-नर-दन्तिन् यथावत् च एव नो ब्रूहि सर्वम् हि विदितम् तव

Analysis

Word Lemma Parse
अक्षौहिण्याः अक्षौहिणी pos=n,g=f,c=6,n=s
परीमाणम् परीमाण pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
दन्तिन् दन्तिन् pos=n,g=m,c=6,n=p
यथावत् यथावत् pos=i
pos=i
एव एव pos=i
नो मद् pos=n,g=,c=2,n=p
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s