Original

वव्रे दुर्योधनः सैन्यं मन्दात्मा यत्र दुर्मतिः ।अयुध्यमानं सचिवं वव्रे कृष्णं धनंजयः ॥ १३९ ॥

Segmented

वव्रे दुर्योधनः सैन्यम् मन्द-आत्मा यत्र दुर्मतिः अयुध्यमानम् सचिवम् वव्रे कृष्णम् धनंजयः

Analysis

Word Lemma Parse
वव्रे वृ pos=v,p=3,n=s,l=lit
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
अयुध्यमानम् अयुध्यमान pos=a,g=m,c=2,n=s
सचिवम् सचिव pos=n,g=m,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s