Original

अयुध्यमानमात्मानं मन्त्रिणं पुरुषर्षभौ ।अक्षौहिणीं वा सैन्यस्य कस्य वा किं ददाम्यहम् ॥ १३८ ॥

Segmented

अयुध्यमानम् आत्मानम् मन्त्रिणम् पुरुष-ऋषभौ अक्षौहिणीम् वा सैन्यस्य कस्य वा किम् ददामि अहम्

Analysis

Word Lemma Parse
अयुध्यमानम् अयुध्यमान pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्त्रिणम् मन्त्रिन् pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=8,n=d
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
वा वा pos=i
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s