Original

उद्योगपर्व विज्ञेयं पञ्चमं शृण्वतः परम् ।उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया ।दुर्योधनोऽर्जुनश्चैव वासुदेवमुपस्थितौ ॥ १३६ ॥

Segmented

उद्योगपर्व विज्ञेयम् पञ्चमम् शृण्वतः परम् उपप्लव्ये निविष्टेषु पाण्डवेषु जिगीषया दुर्योधनो अर्जुनः च एव वासुदेवम् उपस्थितौ

Analysis

Word Lemma Parse
उद्योगपर्व उद्योगपर्वन् pos=n,g=n,c=1,n=s
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
शृण्वतः श्रु pos=va,g=m,c=6,n=s,f=part
परम् पर pos=n,g=n,c=1,n=s
उपप्लव्ये उपप्लव्य pos=n,g=n,c=7,n=s
निविष्टेषु निविश् pos=va,g=m,c=7,n=p,f=part
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
जिगीषया जिगीषा pos=n,g=f,c=3,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
उपस्थितौ उपस्था pos=va,g=m,c=1,n=d,f=part