Original

सप्तषष्टिरथो पूर्णा श्लोकाग्रमपि मे शृणु ।श्लोकानां द्वे सहस्रे तु श्लोकाः पञ्चाशदेव तु ।पर्वण्यस्मिन्समाख्याताः संख्यया परमर्षिणा ॥ १३५ ॥

Segmented

सप्तषष्टिः अथो पूर्णा श्लोक-अग्रम् अपि मे शृणु श्लोकानाम् द्वे सहस्रे तु श्लोकाः पञ्चाशद् एव तु पर्वणि अस्मिन् समाख्याताः संख्यया परम-ऋषिणा

Analysis

Word Lemma Parse
सप्तषष्टिः सप्तषष्टि pos=n,g=f,c=1,n=s
अथो अथो pos=i
पूर्णा पूर्ण pos=a,g=f,c=1,n=s
श्लोक श्लोक pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
श्लोकानाम् श्लोक pos=n,g=m,c=6,n=p
द्वे द्वि pos=n,g=n,c=1,n=d
सहस्रे सहस्र pos=n,g=n,c=1,n=d
तु तु pos=i
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
पञ्चाशद् पञ्चाशत् pos=n,g=f,c=1,n=s
एव एव pos=i
तु तु pos=i
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
संख्यया संख्या pos=n,g=f,c=3,n=s
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s