Original

गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि ।गोधनं च विराटस्य मोक्षितं यत्र पाण्डवैः ॥ १३२ ॥

Segmented

गोग्रहे यत्र पार्थेन निर्जिताः कुरवो युधि गो धनम् च विराटस्य मोक्षितम् यत्र पाण्डवैः

Analysis

Word Lemma Parse
गोग्रहे गोग्रह pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
कुरवो कुरु pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
गो गो pos=i
धनम् धन pos=n,g=n,c=1,n=s
pos=i
विराटस्य विराट pos=n,g=m,c=6,n=s
मोक्षितम् मोक्षय् pos=va,g=n,c=1,n=s,f=part
यत्र यत्र pos=i
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p