Original

यत्र प्रविश्य नगरं छद्मभिर्न्यवसन्त ते ।दुरात्मनो वधो यत्र कीचकस्य वृकोदरात् ॥ १३१ ॥

Segmented

यत्र प्रविश्य नगरम् छद्मभिः न्यवसन्त ते दुरात्मनो वधो यत्र कीचकस्य वृकोदरात्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
प्रविश्य प्रविश् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
छद्मभिः छद्मन् pos=n,g=n,c=3,n=p
न्यवसन्त निवस् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
दुरात्मनो दुरात्मन् pos=a,g=m,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
कीचकस्य कीचक pos=n,g=m,c=6,n=s
वृकोदरात् वृकोदर pos=n,g=m,c=5,n=s