Original

अतः परं निबोधेदं वैराटं पर्वविस्तरम् ।विराटनगरं गत्वा श्मशाने विपुलां शमीम् ।दृष्ट्वा संनिदधुस्तत्र पाण्डवा आयुधान्युत ॥ १३० ॥

Segmented

अतः परम् निबोध इदम् वैराटम् पर्व-विस्तरम् विराट-नगरम् गत्वा श्मशाने विपुलाम् शमीम् दृष्ट्वा संनिदधुः तत्र पाण्डवा आयुधानि उत

Analysis

Word Lemma Parse
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
वैराटम् वैराट pos=a,g=n,c=2,n=s
पर्व पर्वन् pos=n,comp=y
विस्तरम् विस्तर pos=n,g=n,c=2,n=s
विराट विराट pos=n,comp=y
नगरम् नगर pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
श्मशाने श्मशान pos=n,g=n,c=7,n=s
विपुलाम् विपुल pos=a,g=f,c=2,n=s
शमीम् शमी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
संनिदधुः संनिधा pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
उत उत pos=i