Original

ऋषय ऊचुः ।अक्षौहिण्य इति प्रोक्तं यत्त्वया सूतनन्दन ।एतदिच्छामहे श्रोतुं सर्वमेव यथातथम् ॥ १३ ॥

Segmented

ऋषय ऊचुः अक्षौहिण्य इति प्रोक्तम् यत् त्वया सूत-नन्दन एतद् इच्छामहे श्रोतुम् सर्वम् एव यथातथम्

Analysis

Word Lemma Parse
ऋषय ऋषि pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अक्षौहिण्य अक्षौहिणी pos=n,g=f,c=1,n=p
इति इति pos=i
प्रोक्तम् प्रवच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
सूत सूत pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामहे इष् pos=v,p=1,n=p,l=lat
श्रोतुम् श्रु pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
यथातथम् यथातथ pos=a,g=n,c=2,n=s